A 393-12 Rāmāryākāvya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 393/12
Title: Rāmāryākāvya
Dimensions: 24.9 x 10.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7270
Remarks: subject uncertain;
Reel No. A 393-12 Inventory No. 57162
Title Rāmāryākāvya and Padārthadyotanī
Remarks The main text is also called the Rāmāryāśataka
Author Mudgalasūri (a.k.a. Mudgala Bhaṭṭa) and Kākam Bhaṭṭa
Subject Kāvya
Language Sanskrit
Reference A Descriptive Catalogue of the Sanskrit Manuscripts in the Collection of the Asiatic Society of Bengal, vol. 7, no. 5691
Manuscript Details
Script Devanāgarī
Material paper
State incomplete
Size 24.9 x 10.5 cm
Folios 10
Lines per Folio 6-10
Foliation figures on the verso, in the upper left-hand margin under the marginal title rāmāryāṭī. and in the lower right-hand margin under the word rāmacaṃdra
Place of Deposit NAK
Accession No. 5/7270
Manuscript Features
|| kācit gurjaraṇī vilolanayanā †kapena†hīnā satī
kuṃbhaṃ pūrayituṃ svayeṃduvadanā sārdhaṃ sakhībhiḥ samam |
... vayaṃ kṛtārthaḥ
The text contains the text of and commentary on the first 18 verses.
Excerpts
«Beginning of the root text:»
|| śrī ||
tvayi vimukhe makhamukhye
sakhye nānyasya kasya jīvāmi || ||
(5) jīvāmi tu bhavadarpita-
vasanāśanamātrajīvanāḥ sarve || 1 || (fol. 1v4-2r5)
«Beginning of the commentary:»
|| śrīgaṇeśāya namaḥ ||
sītālatāsamāsaktaṃ rāmakalpamahīruhaṃ ||
saphalaṃ śītalachāyāṃ śrāṃtiviśrāṃti(2)daṃ bhaje || 1 ||
śrīmanmudgalabhaṭṭena rāmacaṃdraprabhoḥ kṛtā ||
āryāvṛttastutis tasyā vyākhyānaṃ kriyate (3) sphuṭaṃ || 2 ||
tatra prathamavṛttaṃ || tvayīti || (fol. 1v1–3)
«End of the root text:»
|| aṃke tava gatapaṃke
laṃkeśaripotipoṣyam āsīnaṃ || || ||
(4) || tvanmukhasaurabhacarcita-
tāṃvūlāśaṃ śiśuprabhoḥ pāhi || 18 || (fol. 10v3–4)
«End of the commentary:»
aṃka iti ||
(2) bho prabho tava kiṃ tavotsaṃge gatapaṃke [[a]]tyaṃtanirmale pāsyam āsīnaṃ sthitaṃ śiśu (!) pāhi |
rakṣaya he laṃke(5)śaripoḥ śatrughnaḥ ||
kathaṃ bhūtaṃ śiśu tvanmukhasaurabhacarcitatāṃbūlāśaṃ tvanmukhasaugaṃdhya(‥)(6)bhimatāṃbūlaḥ || tatrāśā vidhyate yasya sa tāṃbūlāśaṃ || 18 || || śrīrāmacaṃdrāya namaḥ || (fol. 10v12, 5–6)
Colophon
Microfilm Details
Reel No. A 393/12
Date of Filming 14-07-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 13-06-2007
Bibliography