A 393-12 Rāmāryākāvya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 393/12
Title: Rāmāryākāvya
Dimensions: 24.9 x 10.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7270
Remarks: subject uncertain;


Reel No. A 393-12 Inventory No. 57162

Title Rāmāryākāvya and Padārthadyotanī

Remarks The main text is also called the Rāmāryāśataka

Author Mudgalasūri (a.k.a. Mudgala Bhaṭṭa) and Kākam Bhaṭṭa

Subject Kāvya

Language Sanskrit

Reference A Descriptive Catalogue of the Sanskrit Manuscripts in the Collection of the Asiatic Society of Bengal, vol. 7, no. 5691

Manuscript Details

Script Devanāgarī

Material paper

State incomplete

Size 24.9 x 10.5 cm

Folios 10

Lines per Folio 6-10

Foliation figures on the verso, in the upper left-hand margin under the marginal title rāmāryāṭī. and in the lower right-hand margin under the word rāmacaṃdra

Place of Deposit NAK

Accession No. 5/7270

Manuscript Features

|| kācit gurjaraṇī vilolanayanā †kapena†hīnā satī

kuṃbhaṃ pūrayituṃ svayeṃduvadanā sārdhaṃ sakhībhiḥ samam |

... vayaṃ kṛtārthaḥ

The text contains the text of and commentary on the first 18 verses.

Excerpts

«Beginning of the root text:»

|| śrī ||

tvayi vimukhe makhamukhye

sakhye nānyasya kasya jīvāmi || ||

(5) jīvāmi tu bhavadarpita-

vasanāśanamātrajīvanāḥ sarve || 1 || (fol. 1v4-2r5)

«Beginning of the commentary:»

|| śrīgaṇeśāya namaḥ ||

sītālatāsamāsaktaṃ rāmakalpamahīruhaṃ ||

saphalaṃ śītalachāyāṃ śrāṃtiviśrāṃti(2)daṃ bhaje || 1 ||

śrīmanmudgalabhaṭṭena rāmacaṃdraprabhoḥ kṛtā ||

āryāvṛttastutis tasyā vyākhyānaṃ kriyate (3) sphuṭaṃ || 2 ||

tatra prathamavṛttaṃ || tvayīti || (fol. 1v1–3)

«End of the root text:»

|| aṃke tava gatapaṃke

laṃkeśaripotipoṣyam āsīnaṃ || || ||

(4) || tvanmukhasaurabhacarcita-

tāṃvūlāśaṃ śiśuprabhoḥ pāhi || 18 || (fol. 10v3–4)

«End of the commentary:»

aṃka iti ||

(2) bho prabho tava kiṃ tavotsaṃge gatapaṃke [[a]]tyaṃtanirmale pāsyam āsīnaṃ sthitaṃ śiśu (!) pāhi |

rakṣaya he laṃke(5)śaripoḥ śatrughnaḥ ||

kathaṃ bhūtaṃ śiśu tvanmukhasaurabhacarcitatāṃbūlāśaṃ tvanmukhasaugaṃdhya(‥)(6)bhimatāṃbūlaḥ || tatrāśā vidhyate yasya sa tāṃbūlāśaṃ || 18 || || śrīrāmacaṃdrāya namaḥ || (fol. 10v12, 5–6)

Colophon

Microfilm Details

Reel No. A 393/12

Date of Filming 14-07-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 13-06-2007

Bibliography